Bhagavadgita !

Chapter 5 -Karma Sannyasa Yoga ! !

Slokas !

Sloka text in Devanagari, Kannada, Gujarati, Telugu, English

|| Om tat sat ||
श्रीमद्भगवद्गीत
पंचमोऽध्यायः
कर्म सन्यास योगः

अर्जुन उवाच:

सन्न्यासं कर्मणां कृष्ण पुनर्योगंच शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥1||

श्रीभगवानुवाच:

सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥2||

ज्ञेयस्स नित्य सन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥3||

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्दिताः ।
एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम् ॥4||

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5||

सन्न्यासस्तु महाबाहो मुनिर्ब्रह्म न चिरेणाधिगच्छति ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥6||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्म भूतात्म कुर्वन्नपि न लिप्यते ॥7||

नैवकिंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्॥8||

प्रलपन् विशृजन् गृहणन् उन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥9||

ब्रह्माण्याधाय कर्माणि सज्ङं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्म पत्र मिवांभसा ॥10||

कायेन मनसा बुध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति संगं त्यक्त्वाऽऽत्मशुद्धये ॥11||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः काम कारेण फलेसक्तो निबध्यते ॥ 12||

सर्व कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्नकारयन् ॥13||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल संयोगं स्वभावस्तु प्रवर्तते ॥14||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15||

ज्ञानेन तुतदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥16||

तद्बुद्धय स्तदात्मानः तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञान निर्धूत कल्मषाः ॥17||

विद्या विनय संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनिचैव श्वपाके च पण्दिताः समदर्शिनः ॥18||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥19||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चा प्रियम्।
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥20||

बाह्यस्पर्षेष्वेसक्तात्मा विन्दन्त्यात्मनि स्थितम्।
स ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते ॥21||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥22||

शक्नोतीहैव यस्सोढुं प्राक्छरीरविमोक्षनात् ।
कामक्रोदोद्भवं वेगं स युक्तः स सुखी नरः ॥23||

योऽन्तःसुखोऽन्तरारामः तथान्तर्ज्योतिरेव च ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24||

लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूत हिते रताः ॥25||

काम कोधवियुक्तानां यतीनां यत चेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26||

स्पर्सान् कृत्वा बहिर्बाह्यान् चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नसाभ्याण्तरचारिणौ ॥ 27||

यतेन्द्रियमनोबुद्धिः मुनिर्मोक्ष परायणः ।
विगतेच्छा भयक्रोधो यस्सदामुक्त एव सः ॥28||

भोक्तारं यज्ञतपसां सर्वलोक महेश्वरम्।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्चति ॥29||

इति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे कर्मसन्न्यासयोगोनाम
पंचमोऽध्यायः
ओम् तत् सत्